Declension table of ?valhitavyā

Deva

FeminineSingularDualPlural
Nominativevalhitavyā valhitavye valhitavyāḥ
Vocativevalhitavye valhitavye valhitavyāḥ
Accusativevalhitavyām valhitavye valhitavyāḥ
Instrumentalvalhitavyayā valhitavyābhyām valhitavyābhiḥ
Dativevalhitavyāyai valhitavyābhyām valhitavyābhyaḥ
Ablativevalhitavyāyāḥ valhitavyābhyām valhitavyābhyaḥ
Genitivevalhitavyāyāḥ valhitavyayoḥ valhitavyānām
Locativevalhitavyāyām valhitavyayoḥ valhitavyāsu

Adverb -valhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria