Declension table of ?valhitavatī

Deva

FeminineSingularDualPlural
Nominativevalhitavatī valhitavatyau valhitavatyaḥ
Vocativevalhitavati valhitavatyau valhitavatyaḥ
Accusativevalhitavatīm valhitavatyau valhitavatīḥ
Instrumentalvalhitavatyā valhitavatībhyām valhitavatībhiḥ
Dativevalhitavatyai valhitavatībhyām valhitavatībhyaḥ
Ablativevalhitavatyāḥ valhitavatībhyām valhitavatībhyaḥ
Genitivevalhitavatyāḥ valhitavatyoḥ valhitavatīnām
Locativevalhitavatyām valhitavatyoḥ valhitavatīṣu

Compound valhitavati - valhitavatī -

Adverb -valhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria