Declension table of ?valhitavat

Deva

NeuterSingularDualPlural
Nominativevalhitavat valhitavantī valhitavatī valhitavanti
Vocativevalhitavat valhitavantī valhitavatī valhitavanti
Accusativevalhitavat valhitavantī valhitavatī valhitavanti
Instrumentalvalhitavatā valhitavadbhyām valhitavadbhiḥ
Dativevalhitavate valhitavadbhyām valhitavadbhyaḥ
Ablativevalhitavataḥ valhitavadbhyām valhitavadbhyaḥ
Genitivevalhitavataḥ valhitavatoḥ valhitavatām
Locativevalhitavati valhitavatoḥ valhitavatsu

Adverb -valhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria