Declension table of ?valhitavat

Deva

MasculineSingularDualPlural
Nominativevalhitavān valhitavantau valhitavantaḥ
Vocativevalhitavan valhitavantau valhitavantaḥ
Accusativevalhitavantam valhitavantau valhitavataḥ
Instrumentalvalhitavatā valhitavadbhyām valhitavadbhiḥ
Dativevalhitavate valhitavadbhyām valhitavadbhyaḥ
Ablativevalhitavataḥ valhitavadbhyām valhitavadbhyaḥ
Genitivevalhitavataḥ valhitavatoḥ valhitavatām
Locativevalhitavati valhitavatoḥ valhitavatsu

Compound valhitavat -

Adverb -valhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria