Declension table of ?valhitā

Deva

FeminineSingularDualPlural
Nominativevalhitā valhite valhitāḥ
Vocativevalhite valhite valhitāḥ
Accusativevalhitām valhite valhitāḥ
Instrumentalvalhitayā valhitābhyām valhitābhiḥ
Dativevalhitāyai valhitābhyām valhitābhyaḥ
Ablativevalhitāyāḥ valhitābhyām valhitābhyaḥ
Genitivevalhitāyāḥ valhitayoḥ valhitānām
Locativevalhitāyām valhitayoḥ valhitāsu

Adverb -valhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria