Declension table of ?valhiṣyat

Deva

MasculineSingularDualPlural
Nominativevalhiṣyan valhiṣyantau valhiṣyantaḥ
Vocativevalhiṣyan valhiṣyantau valhiṣyantaḥ
Accusativevalhiṣyantam valhiṣyantau valhiṣyataḥ
Instrumentalvalhiṣyatā valhiṣyadbhyām valhiṣyadbhiḥ
Dativevalhiṣyate valhiṣyadbhyām valhiṣyadbhyaḥ
Ablativevalhiṣyataḥ valhiṣyadbhyām valhiṣyadbhyaḥ
Genitivevalhiṣyataḥ valhiṣyatoḥ valhiṣyatām
Locativevalhiṣyati valhiṣyatoḥ valhiṣyatsu

Compound valhiṣyat -

Adverb -valhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria