Declension table of ?valhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevalhiṣyamāṇā valhiṣyamāṇe valhiṣyamāṇāḥ
Vocativevalhiṣyamāṇe valhiṣyamāṇe valhiṣyamāṇāḥ
Accusativevalhiṣyamāṇām valhiṣyamāṇe valhiṣyamāṇāḥ
Instrumentalvalhiṣyamāṇayā valhiṣyamāṇābhyām valhiṣyamāṇābhiḥ
Dativevalhiṣyamāṇāyai valhiṣyamāṇābhyām valhiṣyamāṇābhyaḥ
Ablativevalhiṣyamāṇāyāḥ valhiṣyamāṇābhyām valhiṣyamāṇābhyaḥ
Genitivevalhiṣyamāṇāyāḥ valhiṣyamāṇayoḥ valhiṣyamāṇānām
Locativevalhiṣyamāṇāyām valhiṣyamāṇayoḥ valhiṣyamāṇāsu

Adverb -valhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria