Declension table of ?valhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevalhiṣyamāṇam valhiṣyamāṇe valhiṣyamāṇāni
Vocativevalhiṣyamāṇa valhiṣyamāṇe valhiṣyamāṇāni
Accusativevalhiṣyamāṇam valhiṣyamāṇe valhiṣyamāṇāni
Instrumentalvalhiṣyamāṇena valhiṣyamāṇābhyām valhiṣyamāṇaiḥ
Dativevalhiṣyamāṇāya valhiṣyamāṇābhyām valhiṣyamāṇebhyaḥ
Ablativevalhiṣyamāṇāt valhiṣyamāṇābhyām valhiṣyamāṇebhyaḥ
Genitivevalhiṣyamāṇasya valhiṣyamāṇayoḥ valhiṣyamāṇānām
Locativevalhiṣyamāṇe valhiṣyamāṇayoḥ valhiṣyamāṇeṣu

Compound valhiṣyamāṇa -

Adverb -valhiṣyamāṇam -valhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria