Declension table of ?valhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevalhiṣyamāṇaḥ valhiṣyamāṇau valhiṣyamāṇāḥ
Vocativevalhiṣyamāṇa valhiṣyamāṇau valhiṣyamāṇāḥ
Accusativevalhiṣyamāṇam valhiṣyamāṇau valhiṣyamāṇān
Instrumentalvalhiṣyamāṇena valhiṣyamāṇābhyām valhiṣyamāṇaiḥ valhiṣyamāṇebhiḥ
Dativevalhiṣyamāṇāya valhiṣyamāṇābhyām valhiṣyamāṇebhyaḥ
Ablativevalhiṣyamāṇāt valhiṣyamāṇābhyām valhiṣyamāṇebhyaḥ
Genitivevalhiṣyamāṇasya valhiṣyamāṇayoḥ valhiṣyamāṇānām
Locativevalhiṣyamāṇe valhiṣyamāṇayoḥ valhiṣyamāṇeṣu

Compound valhiṣyamāṇa -

Adverb -valhiṣyamāṇam -valhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria