Declension table of ?valhantī

Deva

FeminineSingularDualPlural
Nominativevalhantī valhantyau valhantyaḥ
Vocativevalhanti valhantyau valhantyaḥ
Accusativevalhantīm valhantyau valhantīḥ
Instrumentalvalhantyā valhantībhyām valhantībhiḥ
Dativevalhantyai valhantībhyām valhantībhyaḥ
Ablativevalhantyāḥ valhantībhyām valhantībhyaḥ
Genitivevalhantyāḥ valhantyoḥ valhantīnām
Locativevalhantyām valhantyoḥ valhantīṣu

Compound valhanti - valhantī -

Adverb -valhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria