Declension table of ?valhanīyā

Deva

FeminineSingularDualPlural
Nominativevalhanīyā valhanīye valhanīyāḥ
Vocativevalhanīye valhanīye valhanīyāḥ
Accusativevalhanīyām valhanīye valhanīyāḥ
Instrumentalvalhanīyayā valhanīyābhyām valhanīyābhiḥ
Dativevalhanīyāyai valhanīyābhyām valhanīyābhyaḥ
Ablativevalhanīyāyāḥ valhanīyābhyām valhanīyābhyaḥ
Genitivevalhanīyāyāḥ valhanīyayoḥ valhanīyānām
Locativevalhanīyāyām valhanīyayoḥ valhanīyāsu

Adverb -valhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria