Declension table of ?valhanīya

Deva

NeuterSingularDualPlural
Nominativevalhanīyam valhanīye valhanīyāni
Vocativevalhanīya valhanīye valhanīyāni
Accusativevalhanīyam valhanīye valhanīyāni
Instrumentalvalhanīyena valhanīyābhyām valhanīyaiḥ
Dativevalhanīyāya valhanīyābhyām valhanīyebhyaḥ
Ablativevalhanīyāt valhanīyābhyām valhanīyebhyaḥ
Genitivevalhanīyasya valhanīyayoḥ valhanīyānām
Locativevalhanīye valhanīyayoḥ valhanīyeṣu

Compound valhanīya -

Adverb -valhanīyam -valhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria