Declension table of ?valhanīya

Deva

MasculineSingularDualPlural
Nominativevalhanīyaḥ valhanīyau valhanīyāḥ
Vocativevalhanīya valhanīyau valhanīyāḥ
Accusativevalhanīyam valhanīyau valhanīyān
Instrumentalvalhanīyena valhanīyābhyām valhanīyaiḥ valhanīyebhiḥ
Dativevalhanīyāya valhanīyābhyām valhanīyebhyaḥ
Ablativevalhanīyāt valhanīyābhyām valhanīyebhyaḥ
Genitivevalhanīyasya valhanīyayoḥ valhanīyānām
Locativevalhanīye valhanīyayoḥ valhanīyeṣu

Compound valhanīya -

Adverb -valhanīyam -valhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria