Declension table of ?valhamāna

Deva

NeuterSingularDualPlural
Nominativevalhamānam valhamāne valhamānāni
Vocativevalhamāna valhamāne valhamānāni
Accusativevalhamānam valhamāne valhamānāni
Instrumentalvalhamānena valhamānābhyām valhamānaiḥ
Dativevalhamānāya valhamānābhyām valhamānebhyaḥ
Ablativevalhamānāt valhamānābhyām valhamānebhyaḥ
Genitivevalhamānasya valhamānayoḥ valhamānānām
Locativevalhamāne valhamānayoḥ valhamāneṣu

Compound valhamāna -

Adverb -valhamānam -valhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria