Declension table of ?valhamāna

Deva

MasculineSingularDualPlural
Nominativevalhamānaḥ valhamānau valhamānāḥ
Vocativevalhamāna valhamānau valhamānāḥ
Accusativevalhamānam valhamānau valhamānān
Instrumentalvalhamānena valhamānābhyām valhamānaiḥ valhamānebhiḥ
Dativevalhamānāya valhamānābhyām valhamānebhyaḥ
Ablativevalhamānāt valhamānābhyām valhamānebhyaḥ
Genitivevalhamānasya valhamānayoḥ valhamānānām
Locativevalhamāne valhamānayoḥ valhamāneṣu

Compound valhamāna -

Adverb -valhamānam -valhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria