Declension table of ?valgyamāna

Deva

NeuterSingularDualPlural
Nominativevalgyamānam valgyamāne valgyamānāni
Vocativevalgyamāna valgyamāne valgyamānāni
Accusativevalgyamānam valgyamāne valgyamānāni
Instrumentalvalgyamānena valgyamānābhyām valgyamānaiḥ
Dativevalgyamānāya valgyamānābhyām valgyamānebhyaḥ
Ablativevalgyamānāt valgyamānābhyām valgyamānebhyaḥ
Genitivevalgyamānasya valgyamānayoḥ valgyamānānām
Locativevalgyamāne valgyamānayoḥ valgyamāneṣu

Compound valgyamāna -

Adverb -valgyamānam -valgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria