Declension table of ?valgyamāna

Deva

MasculineSingularDualPlural
Nominativevalgyamānaḥ valgyamānau valgyamānāḥ
Vocativevalgyamāna valgyamānau valgyamānāḥ
Accusativevalgyamānam valgyamānau valgyamānān
Instrumentalvalgyamānena valgyamānābhyām valgyamānaiḥ valgyamānebhiḥ
Dativevalgyamānāya valgyamānābhyām valgyamānebhyaḥ
Ablativevalgyamānāt valgyamānābhyām valgyamānebhyaḥ
Genitivevalgyamānasya valgyamānayoḥ valgyamānānām
Locativevalgyamāne valgyamānayoḥ valgyamāneṣu

Compound valgyamāna -

Adverb -valgyamānam -valgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria