Declension table of ?valgya

Deva

MasculineSingularDualPlural
Nominativevalgyaḥ valgyau valgyāḥ
Vocativevalgya valgyau valgyāḥ
Accusativevalgyam valgyau valgyān
Instrumentalvalgyena valgyābhyām valgyaiḥ valgyebhiḥ
Dativevalgyāya valgyābhyām valgyebhyaḥ
Ablativevalgyāt valgyābhyām valgyebhyaḥ
Genitivevalgyasya valgyayoḥ valgyānām
Locativevalgye valgyayoḥ valgyeṣu

Compound valgya -

Adverb -valgyam -valgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria