Declension table of ?valgūyitavyā

Deva

FeminineSingularDualPlural
Nominativevalgūyitavyā valgūyitavye valgūyitavyāḥ
Vocativevalgūyitavye valgūyitavye valgūyitavyāḥ
Accusativevalgūyitavyām valgūyitavye valgūyitavyāḥ
Instrumentalvalgūyitavyayā valgūyitavyābhyām valgūyitavyābhiḥ
Dativevalgūyitavyāyai valgūyitavyābhyām valgūyitavyābhyaḥ
Ablativevalgūyitavyāyāḥ valgūyitavyābhyām valgūyitavyābhyaḥ
Genitivevalgūyitavyāyāḥ valgūyitavyayoḥ valgūyitavyānām
Locativevalgūyitavyāyām valgūyitavyayoḥ valgūyitavyāsu

Adverb -valgūyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria