Declension table of ?valgūyitavya

Deva

NeuterSingularDualPlural
Nominativevalgūyitavyam valgūyitavye valgūyitavyāni
Vocativevalgūyitavya valgūyitavye valgūyitavyāni
Accusativevalgūyitavyam valgūyitavye valgūyitavyāni
Instrumentalvalgūyitavyena valgūyitavyābhyām valgūyitavyaiḥ
Dativevalgūyitavyāya valgūyitavyābhyām valgūyitavyebhyaḥ
Ablativevalgūyitavyāt valgūyitavyābhyām valgūyitavyebhyaḥ
Genitivevalgūyitavyasya valgūyitavyayoḥ valgūyitavyānām
Locativevalgūyitavye valgūyitavyayoḥ valgūyitavyeṣu

Compound valgūyitavya -

Adverb -valgūyitavyam -valgūyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria