Declension table of ?valgūyiṣyat

Deva

NeuterSingularDualPlural
Nominativevalgūyiṣyat valgūyiṣyantī valgūyiṣyatī valgūyiṣyanti
Vocativevalgūyiṣyat valgūyiṣyantī valgūyiṣyatī valgūyiṣyanti
Accusativevalgūyiṣyat valgūyiṣyantī valgūyiṣyatī valgūyiṣyanti
Instrumentalvalgūyiṣyatā valgūyiṣyadbhyām valgūyiṣyadbhiḥ
Dativevalgūyiṣyate valgūyiṣyadbhyām valgūyiṣyadbhyaḥ
Ablativevalgūyiṣyataḥ valgūyiṣyadbhyām valgūyiṣyadbhyaḥ
Genitivevalgūyiṣyataḥ valgūyiṣyatoḥ valgūyiṣyatām
Locativevalgūyiṣyati valgūyiṣyatoḥ valgūyiṣyatsu

Adverb -valgūyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria