Declension table of ?valgūyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevalgūyiṣyamāṇam valgūyiṣyamāṇe valgūyiṣyamāṇāni
Vocativevalgūyiṣyamāṇa valgūyiṣyamāṇe valgūyiṣyamāṇāni
Accusativevalgūyiṣyamāṇam valgūyiṣyamāṇe valgūyiṣyamāṇāni
Instrumentalvalgūyiṣyamāṇena valgūyiṣyamāṇābhyām valgūyiṣyamāṇaiḥ
Dativevalgūyiṣyamāṇāya valgūyiṣyamāṇābhyām valgūyiṣyamāṇebhyaḥ
Ablativevalgūyiṣyamāṇāt valgūyiṣyamāṇābhyām valgūyiṣyamāṇebhyaḥ
Genitivevalgūyiṣyamāṇasya valgūyiṣyamāṇayoḥ valgūyiṣyamāṇānām
Locativevalgūyiṣyamāṇe valgūyiṣyamāṇayoḥ valgūyiṣyamāṇeṣu

Compound valgūyiṣyamāṇa -

Adverb -valgūyiṣyamāṇam -valgūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria