सुबन्तावली ?वल्गूयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावल्गूयिष्यमाणः वल्गूयिष्यमाणौ वल्गूयिष्यमाणाः
सम्बोधनम्वल्गूयिष्यमाण वल्गूयिष्यमाणौ वल्गूयिष्यमाणाः
द्वितीयावल्गूयिष्यमाणम् वल्गूयिष्यमाणौ वल्गूयिष्यमाणान्
तृतीयावल्गूयिष्यमाणेन वल्गूयिष्यमाणाभ्याम् वल्गूयिष्यमाणैः वल्गूयिष्यमाणेभिः
चतुर्थीवल्गूयिष्यमाणाय वल्गूयिष्यमाणाभ्याम् वल्गूयिष्यमाणेभ्यः
पञ्चमीवल्गूयिष्यमाणात् वल्गूयिष्यमाणाभ्याम् वल्गूयिष्यमाणेभ्यः
षष्ठीवल्गूयिष्यमाणस्य वल्गूयिष्यमाणयोः वल्गूयिष्यमाणानाम्
सप्तमीवल्गूयिष्यमाणे वल्गूयिष्यमाणयोः वल्गूयिष्यमाणेषु

समास वल्गूयिष्यमाण

अव्यय ॰वल्गूयिष्यमाणम् ॰वल्गूयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria