Declension table of ?valgūyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevalgūyiṣyamāṇaḥ valgūyiṣyamāṇau valgūyiṣyamāṇāḥ
Vocativevalgūyiṣyamāṇa valgūyiṣyamāṇau valgūyiṣyamāṇāḥ
Accusativevalgūyiṣyamāṇam valgūyiṣyamāṇau valgūyiṣyamāṇān
Instrumentalvalgūyiṣyamāṇena valgūyiṣyamāṇābhyām valgūyiṣyamāṇaiḥ valgūyiṣyamāṇebhiḥ
Dativevalgūyiṣyamāṇāya valgūyiṣyamāṇābhyām valgūyiṣyamāṇebhyaḥ
Ablativevalgūyiṣyamāṇāt valgūyiṣyamāṇābhyām valgūyiṣyamāṇebhyaḥ
Genitivevalgūyiṣyamāṇasya valgūyiṣyamāṇayoḥ valgūyiṣyamāṇānām
Locativevalgūyiṣyamāṇe valgūyiṣyamāṇayoḥ valgūyiṣyamāṇeṣu

Compound valgūyiṣyamāṇa -

Adverb -valgūyiṣyamāṇam -valgūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria