Declension table of ?valgūyat

Deva

MasculineSingularDualPlural
Nominativevalgūyan valgūyantau valgūyantaḥ
Vocativevalgūyan valgūyantau valgūyantaḥ
Accusativevalgūyantam valgūyantau valgūyataḥ
Instrumentalvalgūyatā valgūyadbhyām valgūyadbhiḥ
Dativevalgūyate valgūyadbhyām valgūyadbhyaḥ
Ablativevalgūyataḥ valgūyadbhyām valgūyadbhyaḥ
Genitivevalgūyataḥ valgūyatoḥ valgūyatām
Locativevalgūyati valgūyatoḥ valgūyatsu

Compound valgūyat -

Adverb -valgūyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria