सुबन्तावली ?वल्गुपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमावल्गुपत्त्रः वल्गुपत्त्रौ वल्गुपत्त्राः
सम्बोधनम्वल्गुपत्त्र वल्गुपत्त्रौ वल्गुपत्त्राः
द्वितीयावल्गुपत्त्रम् वल्गुपत्त्रौ वल्गुपत्त्रान्
तृतीयावल्गुपत्त्रेण वल्गुपत्त्राभ्याम् वल्गुपत्त्रैः वल्गुपत्त्रेभिः
चतुर्थीवल्गुपत्त्राय वल्गुपत्त्राभ्याम् वल्गुपत्त्रेभ्यः
पञ्चमीवल्गुपत्त्रात् वल्गुपत्त्राभ्याम् वल्गुपत्त्रेभ्यः
षष्ठीवल्गुपत्त्रस्य वल्गुपत्त्रयोः वल्गुपत्त्राणाम्
सप्तमीवल्गुपत्त्रे वल्गुपत्त्रयोः वल्गुपत्त्रेषु

समास वल्गुपत्त्र

अव्यय ॰वल्गुपत्त्रम् ॰वल्गुपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria