Declension table of ?valgitavyā

Deva

FeminineSingularDualPlural
Nominativevalgitavyā valgitavye valgitavyāḥ
Vocativevalgitavye valgitavye valgitavyāḥ
Accusativevalgitavyām valgitavye valgitavyāḥ
Instrumentalvalgitavyayā valgitavyābhyām valgitavyābhiḥ
Dativevalgitavyāyai valgitavyābhyām valgitavyābhyaḥ
Ablativevalgitavyāyāḥ valgitavyābhyām valgitavyābhyaḥ
Genitivevalgitavyāyāḥ valgitavyayoḥ valgitavyānām
Locativevalgitavyāyām valgitavyayoḥ valgitavyāsu

Adverb -valgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria