Declension table of ?valgitavya

Deva

NeuterSingularDualPlural
Nominativevalgitavyam valgitavye valgitavyāni
Vocativevalgitavya valgitavye valgitavyāni
Accusativevalgitavyam valgitavye valgitavyāni
Instrumentalvalgitavyena valgitavyābhyām valgitavyaiḥ
Dativevalgitavyāya valgitavyābhyām valgitavyebhyaḥ
Ablativevalgitavyāt valgitavyābhyām valgitavyebhyaḥ
Genitivevalgitavyasya valgitavyayoḥ valgitavyānām
Locativevalgitavye valgitavyayoḥ valgitavyeṣu

Compound valgitavya -

Adverb -valgitavyam -valgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria