Declension table of ?valgitavya

Deva

MasculineSingularDualPlural
Nominativevalgitavyaḥ valgitavyau valgitavyāḥ
Vocativevalgitavya valgitavyau valgitavyāḥ
Accusativevalgitavyam valgitavyau valgitavyān
Instrumentalvalgitavyena valgitavyābhyām valgitavyaiḥ valgitavyebhiḥ
Dativevalgitavyāya valgitavyābhyām valgitavyebhyaḥ
Ablativevalgitavyāt valgitavyābhyām valgitavyebhyaḥ
Genitivevalgitavyasya valgitavyayoḥ valgitavyānām
Locativevalgitavye valgitavyayoḥ valgitavyeṣu

Compound valgitavya -

Adverb -valgitavyam -valgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria