Declension table of ?valgitavatī

Deva

FeminineSingularDualPlural
Nominativevalgitavatī valgitavatyau valgitavatyaḥ
Vocativevalgitavati valgitavatyau valgitavatyaḥ
Accusativevalgitavatīm valgitavatyau valgitavatīḥ
Instrumentalvalgitavatyā valgitavatībhyām valgitavatībhiḥ
Dativevalgitavatyai valgitavatībhyām valgitavatībhyaḥ
Ablativevalgitavatyāḥ valgitavatībhyām valgitavatībhyaḥ
Genitivevalgitavatyāḥ valgitavatyoḥ valgitavatīnām
Locativevalgitavatyām valgitavatyoḥ valgitavatīṣu

Compound valgitavati - valgitavatī -

Adverb -valgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria