Declension table of ?valgitavat

Deva

NeuterSingularDualPlural
Nominativevalgitavat valgitavantī valgitavatī valgitavanti
Vocativevalgitavat valgitavantī valgitavatī valgitavanti
Accusativevalgitavat valgitavantī valgitavatī valgitavanti
Instrumentalvalgitavatā valgitavadbhyām valgitavadbhiḥ
Dativevalgitavate valgitavadbhyām valgitavadbhyaḥ
Ablativevalgitavataḥ valgitavadbhyām valgitavadbhyaḥ
Genitivevalgitavataḥ valgitavatoḥ valgitavatām
Locativevalgitavati valgitavatoḥ valgitavatsu

Adverb -valgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria