Declension table of ?valgitavat

Deva

MasculineSingularDualPlural
Nominativevalgitavān valgitavantau valgitavantaḥ
Vocativevalgitavan valgitavantau valgitavantaḥ
Accusativevalgitavantam valgitavantau valgitavataḥ
Instrumentalvalgitavatā valgitavadbhyām valgitavadbhiḥ
Dativevalgitavate valgitavadbhyām valgitavadbhyaḥ
Ablativevalgitavataḥ valgitavadbhyām valgitavadbhyaḥ
Genitivevalgitavataḥ valgitavatoḥ valgitavatām
Locativevalgitavati valgitavatoḥ valgitavatsu

Compound valgitavat -

Adverb -valgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria