Declension table of ?valgitā

Deva

FeminineSingularDualPlural
Nominativevalgitā valgite valgitāḥ
Vocativevalgite valgite valgitāḥ
Accusativevalgitām valgite valgitāḥ
Instrumentalvalgitayā valgitābhyām valgitābhiḥ
Dativevalgitāyai valgitābhyām valgitābhyaḥ
Ablativevalgitāyāḥ valgitābhyām valgitābhyaḥ
Genitivevalgitāyāḥ valgitayoḥ valgitānām
Locativevalgitāyām valgitayoḥ valgitāsu

Adverb -valgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria