Declension table of ?valgiṣyat

Deva

MasculineSingularDualPlural
Nominativevalgiṣyan valgiṣyantau valgiṣyantaḥ
Vocativevalgiṣyan valgiṣyantau valgiṣyantaḥ
Accusativevalgiṣyantam valgiṣyantau valgiṣyataḥ
Instrumentalvalgiṣyatā valgiṣyadbhyām valgiṣyadbhiḥ
Dativevalgiṣyate valgiṣyadbhyām valgiṣyadbhyaḥ
Ablativevalgiṣyataḥ valgiṣyadbhyām valgiṣyadbhyaḥ
Genitivevalgiṣyataḥ valgiṣyatoḥ valgiṣyatām
Locativevalgiṣyati valgiṣyatoḥ valgiṣyatsu

Compound valgiṣyat -

Adverb -valgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria