सुबन्तावली ?वल्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावल्गिष्यन्ती वल्गिष्यन्त्यौ वल्गिष्यन्त्यः
सम्बोधनम्वल्गिष्यन्ति वल्गिष्यन्त्यौ वल्गिष्यन्त्यः
द्वितीयावल्गिष्यन्तीम् वल्गिष्यन्त्यौ वल्गिष्यन्तीः
तृतीयावल्गिष्यन्त्या वल्गिष्यन्तीभ्याम् वल्गिष्यन्तीभिः
चतुर्थीवल्गिष्यन्त्यै वल्गिष्यन्तीभ्याम् वल्गिष्यन्तीभ्यः
पञ्चमीवल्गिष्यन्त्याः वल्गिष्यन्तीभ्याम् वल्गिष्यन्तीभ्यः
षष्ठीवल्गिष्यन्त्याः वल्गिष्यन्त्योः वल्गिष्यन्तीनाम्
सप्तमीवल्गिष्यन्त्याम् वल्गिष्यन्त्योः वल्गिष्यन्तीषु

समास वल्गिष्यन्ति वल्गिष्यन्ती

अव्यय ॰वल्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria