Declension table of ?valgiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | valgiṣyamāṇā | valgiṣyamāṇe | valgiṣyamāṇāḥ |
Vocative | valgiṣyamāṇe | valgiṣyamāṇe | valgiṣyamāṇāḥ |
Accusative | valgiṣyamāṇām | valgiṣyamāṇe | valgiṣyamāṇāḥ |
Instrumental | valgiṣyamāṇayā | valgiṣyamāṇābhyām | valgiṣyamāṇābhiḥ |
Dative | valgiṣyamāṇāyai | valgiṣyamāṇābhyām | valgiṣyamāṇābhyaḥ |
Ablative | valgiṣyamāṇāyāḥ | valgiṣyamāṇābhyām | valgiṣyamāṇābhyaḥ |
Genitive | valgiṣyamāṇāyāḥ | valgiṣyamāṇayoḥ | valgiṣyamāṇānām |
Locative | valgiṣyamāṇāyām | valgiṣyamāṇayoḥ | valgiṣyamāṇāsu |