Declension table of ?valgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevalgiṣyamāṇā valgiṣyamāṇe valgiṣyamāṇāḥ
Vocativevalgiṣyamāṇe valgiṣyamāṇe valgiṣyamāṇāḥ
Accusativevalgiṣyamāṇām valgiṣyamāṇe valgiṣyamāṇāḥ
Instrumentalvalgiṣyamāṇayā valgiṣyamāṇābhyām valgiṣyamāṇābhiḥ
Dativevalgiṣyamāṇāyai valgiṣyamāṇābhyām valgiṣyamāṇābhyaḥ
Ablativevalgiṣyamāṇāyāḥ valgiṣyamāṇābhyām valgiṣyamāṇābhyaḥ
Genitivevalgiṣyamāṇāyāḥ valgiṣyamāṇayoḥ valgiṣyamāṇānām
Locativevalgiṣyamāṇāyām valgiṣyamāṇayoḥ valgiṣyamāṇāsu

Adverb -valgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria