Declension table of ?valgiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | valgiṣyamāṇam | valgiṣyamāṇe | valgiṣyamāṇāni |
Vocative | valgiṣyamāṇa | valgiṣyamāṇe | valgiṣyamāṇāni |
Accusative | valgiṣyamāṇam | valgiṣyamāṇe | valgiṣyamāṇāni |
Instrumental | valgiṣyamāṇena | valgiṣyamāṇābhyām | valgiṣyamāṇaiḥ |
Dative | valgiṣyamāṇāya | valgiṣyamāṇābhyām | valgiṣyamāṇebhyaḥ |
Ablative | valgiṣyamāṇāt | valgiṣyamāṇābhyām | valgiṣyamāṇebhyaḥ |
Genitive | valgiṣyamāṇasya | valgiṣyamāṇayoḥ | valgiṣyamāṇānām |
Locative | valgiṣyamāṇe | valgiṣyamāṇayoḥ | valgiṣyamāṇeṣu |