Declension table of ?valgiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | valgiṣyamāṇaḥ | valgiṣyamāṇau | valgiṣyamāṇāḥ |
Vocative | valgiṣyamāṇa | valgiṣyamāṇau | valgiṣyamāṇāḥ |
Accusative | valgiṣyamāṇam | valgiṣyamāṇau | valgiṣyamāṇān |
Instrumental | valgiṣyamāṇena | valgiṣyamāṇābhyām | valgiṣyamāṇaiḥ valgiṣyamāṇebhiḥ |
Dative | valgiṣyamāṇāya | valgiṣyamāṇābhyām | valgiṣyamāṇebhyaḥ |
Ablative | valgiṣyamāṇāt | valgiṣyamāṇābhyām | valgiṣyamāṇebhyaḥ |
Genitive | valgiṣyamāṇasya | valgiṣyamāṇayoḥ | valgiṣyamāṇānām |
Locative | valgiṣyamāṇe | valgiṣyamāṇayoḥ | valgiṣyamāṇeṣu |