Declension table of ?valgiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevalgiṣyamāṇaḥ valgiṣyamāṇau valgiṣyamāṇāḥ
Vocativevalgiṣyamāṇa valgiṣyamāṇau valgiṣyamāṇāḥ
Accusativevalgiṣyamāṇam valgiṣyamāṇau valgiṣyamāṇān
Instrumentalvalgiṣyamāṇena valgiṣyamāṇābhyām valgiṣyamāṇaiḥ valgiṣyamāṇebhiḥ
Dativevalgiṣyamāṇāya valgiṣyamāṇābhyām valgiṣyamāṇebhyaḥ
Ablativevalgiṣyamāṇāt valgiṣyamāṇābhyām valgiṣyamāṇebhyaḥ
Genitivevalgiṣyamāṇasya valgiṣyamāṇayoḥ valgiṣyamāṇānām
Locativevalgiṣyamāṇe valgiṣyamāṇayoḥ valgiṣyamāṇeṣu

Compound valgiṣyamāṇa -

Adverb -valgiṣyamāṇam -valgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria