Declension table of ?valgat

Deva

MasculineSingularDualPlural
Nominativevalgan valgantau valgantaḥ
Vocativevalgan valgantau valgantaḥ
Accusativevalgantam valgantau valgataḥ
Instrumentalvalgatā valgadbhyām valgadbhiḥ
Dativevalgate valgadbhyām valgadbhyaḥ
Ablativevalgataḥ valgadbhyām valgadbhyaḥ
Genitivevalgataḥ valgatoḥ valgatām
Locativevalgati valgatoḥ valgatsu

Compound valgat -

Adverb -valgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria