Declension table of ?valgantī

Deva

FeminineSingularDualPlural
Nominativevalgantī valgantyau valgantyaḥ
Vocativevalganti valgantyau valgantyaḥ
Accusativevalgantīm valgantyau valgantīḥ
Instrumentalvalgantyā valgantībhyām valgantībhiḥ
Dativevalgantyai valgantībhyām valgantībhyaḥ
Ablativevalgantyāḥ valgantībhyām valgantībhyaḥ
Genitivevalgantyāḥ valgantyoḥ valgantīnām
Locativevalgantyām valgantyoḥ valgantīṣu

Compound valganti - valgantī -

Adverb -valganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria