Declension table of ?valganīya

Deva

MasculineSingularDualPlural
Nominativevalganīyaḥ valganīyau valganīyāḥ
Vocativevalganīya valganīyau valganīyāḥ
Accusativevalganīyam valganīyau valganīyān
Instrumentalvalganīyena valganīyābhyām valganīyaiḥ valganīyebhiḥ
Dativevalganīyāya valganīyābhyām valganīyebhyaḥ
Ablativevalganīyāt valganīyābhyām valganīyebhyaḥ
Genitivevalganīyasya valganīyayoḥ valganīyānām
Locativevalganīye valganīyayoḥ valganīyeṣu

Compound valganīya -

Adverb -valganīyam -valganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria