Declension table of ?valgamāna

Deva

NeuterSingularDualPlural
Nominativevalgamānam valgamāne valgamānāni
Vocativevalgamāna valgamāne valgamānāni
Accusativevalgamānam valgamāne valgamānāni
Instrumentalvalgamānena valgamānābhyām valgamānaiḥ
Dativevalgamānāya valgamānābhyām valgamānebhyaḥ
Ablativevalgamānāt valgamānābhyām valgamānebhyaḥ
Genitivevalgamānasya valgamānayoḥ valgamānānām
Locativevalgamāne valgamānayoḥ valgamāneṣu

Compound valgamāna -

Adverb -valgamānam -valgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria