Declension table of ?valgamāna

Deva

MasculineSingularDualPlural
Nominativevalgamānaḥ valgamānau valgamānāḥ
Vocativevalgamāna valgamānau valgamānāḥ
Accusativevalgamānam valgamānau valgamānān
Instrumentalvalgamānena valgamānābhyām valgamānaiḥ valgamānebhiḥ
Dativevalgamānāya valgamānābhyām valgamānebhyaḥ
Ablativevalgamānāt valgamānābhyām valgamānebhyaḥ
Genitivevalgamānasya valgamānayoḥ valgamānānām
Locativevalgamāne valgamānayoḥ valgamāneṣu

Compound valgamāna -

Adverb -valgamānam -valgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria