Declension table of ?valayitavya

Deva

NeuterSingularDualPlural
Nominativevalayitavyam valayitavye valayitavyāni
Vocativevalayitavya valayitavye valayitavyāni
Accusativevalayitavyam valayitavye valayitavyāni
Instrumentalvalayitavyena valayitavyābhyām valayitavyaiḥ
Dativevalayitavyāya valayitavyābhyām valayitavyebhyaḥ
Ablativevalayitavyāt valayitavyābhyām valayitavyebhyaḥ
Genitivevalayitavyasya valayitavyayoḥ valayitavyānām
Locativevalayitavye valayitavyayoḥ valayitavyeṣu

Compound valayitavya -

Adverb -valayitavyam -valayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria