Declension table of ?valayiṣyat

Deva

MasculineSingularDualPlural
Nominativevalayiṣyan valayiṣyantau valayiṣyantaḥ
Vocativevalayiṣyan valayiṣyantau valayiṣyantaḥ
Accusativevalayiṣyantam valayiṣyantau valayiṣyataḥ
Instrumentalvalayiṣyatā valayiṣyadbhyām valayiṣyadbhiḥ
Dativevalayiṣyate valayiṣyadbhyām valayiṣyadbhyaḥ
Ablativevalayiṣyataḥ valayiṣyadbhyām valayiṣyadbhyaḥ
Genitivevalayiṣyataḥ valayiṣyatoḥ valayiṣyatām
Locativevalayiṣyati valayiṣyatoḥ valayiṣyatsu

Compound valayiṣyat -

Adverb -valayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria