Declension table of ?valayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevalayiṣyantī valayiṣyantyau valayiṣyantyaḥ
Vocativevalayiṣyanti valayiṣyantyau valayiṣyantyaḥ
Accusativevalayiṣyantīm valayiṣyantyau valayiṣyantīḥ
Instrumentalvalayiṣyantyā valayiṣyantībhyām valayiṣyantībhiḥ
Dativevalayiṣyantyai valayiṣyantībhyām valayiṣyantībhyaḥ
Ablativevalayiṣyantyāḥ valayiṣyantībhyām valayiṣyantībhyaḥ
Genitivevalayiṣyantyāḥ valayiṣyantyoḥ valayiṣyantīnām
Locativevalayiṣyantyām valayiṣyantyoḥ valayiṣyantīṣu

Compound valayiṣyanti - valayiṣyantī -

Adverb -valayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria