Declension table of ?valayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevalayiṣyamāṇā valayiṣyamāṇe valayiṣyamāṇāḥ
Vocativevalayiṣyamāṇe valayiṣyamāṇe valayiṣyamāṇāḥ
Accusativevalayiṣyamāṇām valayiṣyamāṇe valayiṣyamāṇāḥ
Instrumentalvalayiṣyamāṇayā valayiṣyamāṇābhyām valayiṣyamāṇābhiḥ
Dativevalayiṣyamāṇāyai valayiṣyamāṇābhyām valayiṣyamāṇābhyaḥ
Ablativevalayiṣyamāṇāyāḥ valayiṣyamāṇābhyām valayiṣyamāṇābhyaḥ
Genitivevalayiṣyamāṇāyāḥ valayiṣyamāṇayoḥ valayiṣyamāṇānām
Locativevalayiṣyamāṇāyām valayiṣyamāṇayoḥ valayiṣyamāṇāsu

Adverb -valayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria