Declension table of ?valayat

Deva

NeuterSingularDualPlural
Nominativevalayat valayantī valayatī valayanti
Vocativevalayat valayantī valayatī valayanti
Accusativevalayat valayantī valayatī valayanti
Instrumentalvalayatā valayadbhyām valayadbhiḥ
Dativevalayate valayadbhyām valayadbhyaḥ
Ablativevalayataḥ valayadbhyām valayadbhyaḥ
Genitivevalayataḥ valayatoḥ valayatām
Locativevalayati valayatoḥ valayatsu

Adverb -valayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria