सुबन्तावली ?वलयत्

Roma

पुमान्एकद्विबहु
प्रथमावलयन् वलयन्तौ वलयन्तः
सम्बोधनम्वलयन् वलयन्तौ वलयन्तः
द्वितीयावलयन्तम् वलयन्तौ वलयतः
तृतीयावलयता वलयद्भ्याम् वलयद्भिः
चतुर्थीवलयते वलयद्भ्याम् वलयद्भ्यः
पञ्चमीवलयतः वलयद्भ्याम् वलयद्भ्यः
षष्ठीवलयतः वलयतोः वलयताम्
सप्तमीवलयति वलयतोः वलयत्सु

समास वलयत्

अव्यय ॰वलयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria