Declension table of ?valayat

Deva

MasculineSingularDualPlural
Nominativevalayan valayantau valayantaḥ
Vocativevalayan valayantau valayantaḥ
Accusativevalayantam valayantau valayataḥ
Instrumentalvalayatā valayadbhyām valayadbhiḥ
Dativevalayate valayadbhyām valayadbhyaḥ
Ablativevalayataḥ valayadbhyām valayadbhyaḥ
Genitivevalayataḥ valayatoḥ valayatām
Locativevalayati valayatoḥ valayatsu

Compound valayat -

Adverb -valayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria